A 146-6 Kularatnoddyota

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 146/6
Title: Kularatnoddyota
Dimensions: 38.5 x 9 cm x 93 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 4/2454
Remarks:


Reel No. A 146-6 Inventory No. 36647

Title Kularatnadyotatantra

Subject Śaivatantra

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State complete

Size 38.5 x 9.0 cm

Folios 93

Lines per Folio 6–7

Foliation figures in middle right-hand margin of the verso

Place of Deposit NAK

Accession No. 4/2454

Manuscript Features

Excerpts

Beginning

oṃ namo mahābhairavāya ||

candrārkkānalamaṇḍalāvṛtapadai[[ḥ]] siṃhāsanai[[ḥ]] saṃsthitaḥ

dharmmādharmmapaṭācchanavakalā (!) vāmādisambhāvitaiḥ |

tatsthaḥ saumyamarīcimaṇḍitajaṭaḥ somo (2) mahābhairavaḥ

śrīmān śrīkulamātṛcakrasahitaḥ yaḥ śrīguru[[ḥ]] pātu vaḥ || 1 ||

anādipīṭhamadhyasthaṃ vyāpakaṃ sarvvatomukhaṃ |

kaivalyaṃ nirguṇaṃ coktaṃ sarvvātītaparāparaṃ || 2 ||

ma(3)hoditamahānandaparamānandananditaṃ |

mahāmātṛgaṇopetaṃ surasiddhanamaskṛtaṃ || 3 || (fol. 1v1–3)

End

evam uktvā jagaddhātrīṃ śrīnātho ādisaṃjñakaḥ ||

ājñā dadau sa devyāyāḥ (!) śrīkulasyāvatāri(4)ṇe (!) ||

vyākhyāne śrīkulasyaiva siddhasaṃtānasaṃtateḥ ||

vyākhyeyaṃ bhaktiyuktasya śrapriye (!) śrīśānaṃ tvayā || (!)

ājñāṃ datvā ca tāṃ devi bodhayitvā, mahāprabhuḥ ||

virarāma su(5)reśāni tuṣṇīm ādāya saṃsthitaḥ || (fol. 93v3–5)

Colophon

iti śrī ādidevāt paṃcāśatkoṭivistīrṇnād vinirggate śrīkularatnodyote śrīkulasaṃtāna ādisūtranirṇnayo nāma dvā(6)daśaḥ paṭalaḥ || || śrībhavānīśaṃkarābhyāṃ namaḥ || || (fol. 93v5–6)

Microfilm Details

Reel No. A 146/6

Date of Filming 07-10-1971

Exposures 100

Used Copy Kathmandu

Type of Film positive

Remarks two exposures of fols. 21v–22r, 85v–86r

Catalogued by MS

Date 18-01-2007

Bibliography