A 146-6 Kularatnoddyota
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 146/6
Title: Kularatnoddyota
Dimensions: 38.5 x 9 cm x 93 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 4/2454
Remarks:
Reel No. A 146-6 Inventory No. 36647
Title Kularatnadyotatantra
Subject Śaivatantra
Language Sanskrit
Manuscript Details
Script Newari
Material paper
State complete
Size 38.5 x 9.0 cm
Folios 93
Lines per Folio 6–7
Foliation figures in middle right-hand margin of the verso
Place of Deposit NAK
Accession No. 4/2454
Manuscript Features
Excerpts
Beginning
oṃ namo mahābhairavāya ||
candrārkkānalamaṇḍalāvṛtapadai[[ḥ]] siṃhāsanai[[ḥ]] saṃsthitaḥ
dharmmādharmmapaṭācchanavakalā (!) vāmādisambhāvitaiḥ |
tatsthaḥ saumyamarīcimaṇḍitajaṭaḥ somo (2) mahābhairavaḥ
śrīmān śrīkulamātṛcakrasahitaḥ yaḥ śrīguru[[ḥ]] pātu vaḥ || 1 ||
anādipīṭhamadhyasthaṃ vyāpakaṃ sarvvatomukhaṃ |
kaivalyaṃ nirguṇaṃ coktaṃ sarvvātītaparāparaṃ || 2 ||
ma(3)hoditamahānandaparamānandananditaṃ |
mahāmātṛgaṇopetaṃ surasiddhanamaskṛtaṃ || 3 || (fol. 1v1–3)
End
evam uktvā jagaddhātrīṃ śrīnātho ādisaṃjñakaḥ ||
ājñā dadau sa devyāyāḥ (!) śrīkulasyāvatāri(4)ṇe (!) ||
vyākhyāne śrīkulasyaiva siddhasaṃtānasaṃtateḥ ||
vyākhyeyaṃ bhaktiyuktasya śrapriye (!) śrīśānaṃ tvayā || (!)
ājñāṃ datvā ca tāṃ devi bodhayitvā, mahāprabhuḥ ||
virarāma su(5)reśāni tuṣṇīm ādāya saṃsthitaḥ || (fol. 93v3–5)
Colophon
iti śrī ādidevāt paṃcāśatkoṭivistīrṇnād vinirggate śrīkularatnodyote śrīkulasaṃtāna ādisūtranirṇnayo nāma dvā(6)daśaḥ paṭalaḥ || || śrībhavānīśaṃkarābhyāṃ namaḥ || || (fol. 93v5–6)
Microfilm Details
Reel No. A 146/6
Date of Filming 07-10-1971
Exposures 100
Used Copy Kathmandu
Type of Film positive
Remarks two exposures of fols. 21v–22r, 85v–86r
Catalogued by MS
Date 18-01-2007
Bibliography